Pages

Wednesday, January 20, 2021

नित्यसंस्कृतम्

कदा -  प्रतिदिनं ९ - ९.३० वादने रात्रौ (भारतीयकालगणनानुसारम्)  

             [1942 शकवर्षस्य वैकुण्ठैकादशीदिनादारभ्य]

उद्देश्यम् -  संस्कृतभाषाप्रयोगकौशलवर्धनम्

सरणिः

१) विष्णुपुराणगतं समुद्रमन्थनोपाख्यानम् (आनन्दः)
२) अभिनवशुकसारिका - आमुखम् + प्रथमा कथा (शुभा)
३) क्षेमकुतूहलस्यानुक्रमणिका (आनन्दः)
४) संस्कृते सङ्ख्याव्यवहारः (चन्द्रशेखरः)
५) यदुमहाराजः (प्रणेता - डा विश्वासः) (आनन्दः) 
६) क्षेमकुतूहलम् - प्रथमाध्यायः (आनन्दः)
७) अभिनवशुकसारिका - द्वितीया कथा + तृतीया कथा (शुभा)
८)  पर्वसङ्ग्रहपर्व (आदिपर्वणि) + गान्धार्युपदेशपर्व (उद्योगपर्वणि) (आनन्दः)
९)  एकलव्योपाख्यानम् {१३१, १३२ अध्यायौ गीताप्रेस्-संस्करणात्} (शुभा, आनन्दः) [२५/०३/२०२१ दिने सामापितम्]
१०) विकीर्णाः विकिपीडियालेखाः (सौरव्यूहः, सूर्यः, विद्युदणुः , भारतीयान्तरिक्षानुसन्धानसंस्था) + बृहत्संहितायाः भूकम्पलक्षणाध्यायसम्बद्धः सम्भाषणसन्देशलेखः (आनन्दः)
११) रामोपाख्यानम् (महाभारते वनपर्वणि)
१२) सुश्रुतसंहिता (चत्वारः अध्यायाः) + डल्हणभाष्यं किञ्चित्
१३) विराटपर्व (पाण्डवप्रवेशपर्व - १२ अध्यायाः) १२/०९/२०२१ दिने समापितम्
१४) योगवासिष्ठम्
१५) रघुवंशात् द्वादशसर्गः  (चित्तूरुसभापुस्तकात्) ९ / १२ / २०२१ दिने समापितम्
१६) महाभारते सभापर्वणि अर्घाभिहरणपर्व आरब्धम्  (९ / १२ / २०२१ दिने ) (~ ५ मासाः)
१७) रामायणे तृतीयः सर्गः (व्याख्यानत्रयोपेतम्) 
१८) चारुदेवशास्त्रिणः प्रस्तावतरङ्गिणी (शङ्कराचार्यः) 
१९) स्त्रीप्रत्ययपरिचयः
२०) प्रस्तावतरङ्गिण्याः प्रस्तावस्वरूपं तत्प्रभेदाश्च  
२१) प्रस्तावतरङ्गिण्याः लघुप्रस्तावाः केचन
२२) रघुवंशे प्रथमसर्गः (९५ पद्यानि)
२३) रघुवंशप्रथमसर्गस्य पुनरावृत्तिः 
२४) कथासरित्सागरे प्रथमतरङ्गः (६६ पद्यानि)
२५) रघुवंशप्रथमसर्गसारपठनम्
२६) रघुवंशे द्वितीयसर्गः